Bhaja govindam
bhajagOvindam bhajagOvindam
gOvindam bhaja muuDhamathE
sam praapthE sannihithE kaalE
nahi nahi rakshathi DukrinjukaraNE
naariisthanabhara naabhiidESam
drishTvaa maa gaa mOhaavESam
Ethan maamsava saadi vikaaram
manassi vichinthaya vaaram vaaram
naLinii dala gatha jalamathitharaLam
thadvajjiivitham athiSaya chapalam
viddhi vyaadhyabhimaanagrastham
lOkam SOkahatham cha samastham
baalasthaavath kriiDaasakthaH
tharuNasthaavath tharuNiisakthaH
vruddhasthaavath chinthaasakthaH
paramE brahmaNi koapi na sakthaH
jaTali muNDii lum chithakESaH
kaashaayaambara bahukritha vEshaH
paSyannapi chana paSyathi muuDhaH
udaranimiththam bahukrithavEshaH
punarapi jananam punarapi maraNam
punarapi jananii jaTharE Sayanam
iha samsaarE bahudusthaarE
kripayaa paarE paahi muraarE